Sunday, May 20, 2012

अद्य अहम् संस्कृत शिविरस्य व्याख्याम करोमि. आई आई टी मध्ये दश दिविसे संस्कृत सम्भाशरण शिविरम आयोजितम अस्ति . प्रथमं दिवसे शिवेरें .
मम नाम मिनाक्षी, भवतः नाम किम ? . भवत्याहा नाम किम ?. इती पठवान.
तत्त पश्यात  सः बालकः , सा बालिका इती .
प्रतिदिनस्य  वस्तु -
सुधाखान्दः, चमश: ,  दंड दीपः , प्रकोष्ठः , माला , मापिका , गूलिका, अग्निपेठिका  , अग्नि शलाका , दीन दर्शिका , छुरिका , अंकनी , द्रओनी,
करतारी , कूपी , उत्पीठिका , नाड़कम , कंकड़म, वस्त्र फैन्कम,  कंकतम , व्यजनम , वातायनं , द्वारं ,  मार्जकः , कपाटीकायाम  ....

सम्य . एषः बालकः , एषा बालिका .
तत्त उपनेत्रम, एतत उपनेत्रम.
अहम् शिक्षिका भवान छात्रः , गायकः , अभियनत: , वादकः , अभिवक्ता ,

१) भवान भवति अहम्
२) अस्ति सन्ति (सिंगुलर प्लूरल)
३) ना आम
४) अत्र तत्र सर्वत्र  अन्यत्र , कुत्र
५) महिला - महिलाया: , माला - मालाया: ,
केशः , नासिका , हस्तः , कर्णः , नेत्रं , मुखं , युतकं , पाद्त्राम ,  उपनेत्रम ,  शाटिकाम, 
देवालया , भवनः, वृक्षः , जलाशया , वाटिका , पुष्पं ,

पुस्तकस्य नाम , प्रकाशः , मूल्यं, वाक्यं , लेखः , वर्णः ,
बालकः आगछती, गछति , पश्यति , श्रुणोति , हसती , उपविशति , उत्तिषठत्ति , धावती , लिखती , पठती, खादति ,पीबती .


अहम् गच्छामि , आगच्छामि, पश्यामि , वदामि , खादामि , उपविशामी ,
एकं, द्वे , त्रीणि , चतवारी, पञ्च , शट, सप्त , अशट, नव , दश ,  एकादश , द्वादश , त्रयोदश , चतुर्दश , पंचदश , षोडश , सप्तदश , अष्टादश , नवदश, विम्शति: , त्रिम्शत , चात्वरिम्शत , पंचाशत, षष्टि: , सप्ततिः , अशीतिः , नवतिः , शतं.

कः समयः ? पंच वादनम ,सपाद पंच वादनम , सार्ध सप्त वादनम , पादोन पंच वादनम ,  पंचाधिक पञ्च वादनम, दशाधिक सप्त वादनम ,  विम्शतिराधिक सप्त वादनम, पंचविम्शतिराधिक सप्त वादनम, पंचत्रिम्शताधिक  सप्त वादनम , चात्वर्युम्शतअधिक सप्तवादनम, दशों पंच वादनम , पनचोँन वादनम .


स्युतः उत्पीठिकायाम अस्ति. लेखनी स्युते अस्ति.  कंकतः हस्ते अस्ति .पञ्च कुपानी सन्ति .
प्रकोष्टे द्वारं सन्ति. एते लेखन्यः . वयं पाठं स्रुनमः . भगिन्यः गृहे पठन्ति. अहम् एकादश काले भोजनं करोमि .
अहम् प्रातः काले सार्ध नव वादने उतिष्ठती .  अहम्  शायम  काले भ्रमरम करोमि. युवकः चुरिकाम ददाति. तरुणः चशकम ददाति.रंजनह धनस्युतम ददाति

No comments:

Post a Comment